UTET Exam 26 Nov 2021 Paper – 1 (Language 2 – Sanskrit) (Answer Key)

UTET Exam 26 Nov 2021 Paper – 1 (Language 2 – Sanskrit) (Answer Key)

उत्तराखंड विद्यालयी शिक्षा परिषद् (UBSE – Uttarakhand Board of School Education) द्वारा 26 नवम्बर 2021 को UTET (Uttarakhand Teachers Eligibility Test) की परीक्षा का आयोजन किया गया। UTET (Uttarakhand Teachers Eligibility Test) Exam Nov 2021 Paper 1 –UTET Exam 26 Nov 2021 Paper – 1 (Language 2 – Sanskrit) (Answer Key) Answer Key.
UBSE (Uttarakhand Board of School Education) Conduct the UTET (Uttarakhand Teachers Eligibility Test) Dec 2021 Exam held on 26 November 2021. Here UTET Paper 1 UTET Exam 26 Nov 2021 Paper – 1 (Language 2 – Sanskrit) (Answer Key) Subject Paper with Answer Key.
Exam :− UTET (Uttarakhand Teachers Eligibility Test)
Part :− (Language 2 – Sanskrit)
Organized by :− UBSE
Number of Question :− 30
SET – A
Exam Date :– 26th November 2021

Read Also —

UTET Exam 2021 Paper – 1 (Primary Level)

भाषा – II : संस्कृत
(Answer Key)

निर्देश : अधोलिखित गद्यांशं पठित्वा प्रश्नानां (61 – 64 पर्यन्तान्) समुचितानि उत्तराणि चिनुत।
एकदा एकः वैदेशिकः प्रथमराष्ट्रपतेः श्री राजेन्द्र प्रसादस्य गृहं प्राप्तवान्। राष्ट्रपतेः परिचारकः अकथयत् यत् राष्ट्रपतिमहोदयाः सम्प्रति पूजा कुर्वन्ति अतः, त्वम् आतिथ्यगृहे प्रतीक्षां कुरु। संकोचं विहाय सः पूजागृहे प्रविष्टः। राष्ट्रपतिः मृत्तिका पिण्डस्य पूजां करोति स्म। पूजां परिसमाप्य राष्ट्रपति महोदयेन आगन्तुकस्य ललाटे जिज्ञासा भावं दृष्ट्वा कथितम् एतत् मृत्तिकापिण्डं भारतभूम्याः प्रतीकम् अस्ति। एतेन पिण्डेन एव भारतीयाः महतीम् अनात्मिकां सम्पदं प्राप्नुवन्ति। अतएव वयं मृत्तिकायाः कणेषु ईश्वस्य दर्शनमपि कुर्मः। अस्माकं विचारे तु मानवेषु, पशुपक्षिषु, वृक्षेषु किं वा अचेतनेषु अपि ईश्वरस्य सत्ता अस्ति।
61. यदा वैदेशिकः आगतः राष्ट्रपति महोदयाः किं कुर्वन्तिस्म?
(A) गृहकार्यम्
(B) पूजाम्
(C) पठन-पाठनम्
(D) संगीतस्य आराधनम्

Click to show/hide

Answer – ( B )

62. कस्य विचारे चेतनेषु अचेतनेषु ईश्वरस्य सत्ता अस्ति?
(A) वैदेशिकस्य
(B) आगन्तुकस्य
(C) परिचारकस्य
(D) राष्ट्रपति महोदयस्य

Click to show/hide

Answer – ( D )

63. राष्ट्रपतिः कस्य पूजां करोतिस्म?
(A) मृत्तिकापिण्डस्य
(B) पाषाण खण्डस्य
(C) वृक्षस्य
(D) ईश्वरस्य

Click to show/hide

Answer – ( A )

64. पूजां परिसमाप्य राष्ट्रपतिमहोदयेन किं दृष्ट्वा कथितम्?
(A) अनात्मिकां सम्पदं
(B) मृत्तिकापिण्डम्
(C) आगन्तुकस्यललाटे जिज्ञासाभावम्
(D) वैदेशिकम्

Click to show/hide

Answer – ( C )

निर्देश : अधोलिखित गद्यांशं पठित्वा प्रश्नानां (65 – 68 पर्यन्तान्) समुचितानि उत्तराणि चिनुत।
पुरा स्वयंसिद्धनामा कश्चिदपरिपक्वः साधुरासीत्। सः तपसः प्रभावेण महतीं सिद्धिमवाप्नोत्। तेन तस्य हृदये अभिमानाकुरः समुत्पन्नः। एकदा सः भिक्षार्थं ग्रामं गतः। तत्रैकस्य गृहस्थस्य द्वारि ‘भिक्षां देहि इत्युच्चस्वरेण अवोचत्। साधोः शब्दं श्रुत्वा गृहस्वामिनी सुशीला भिक्षाम् अददात्। तव पुत्र चिरञ्जीवी भूयात् इति आशिषं श्रुत्वा गृहस्वामिनी अवदत् – मम पुत्र एव नास्ति। साधुः गर्वेण अवादीत् – भद्रे। अहं स्वतपसः प्रभावेण पुत्रं दास्यामि। त्वरितमेव सः भगवतः समीपं गतवान्, प्रार्थनां च कृतवान् । मम तपसः प्रभावेण सुशीलायै पुत्रमेकं देहि। भगवानुवाच-साधो। सुशीलायाः भाग्ये एकोऽपि पुत्रः नास्ति। तच्छुत्वा साधुः निराशो भूत्वा यथेच्छं गतः।
65. पुरा स्वयंसिद्धनामा कीदृशः साधुः आसीत्?
(A) परिपक्वः
(B) अपरिपक्वः
(C) चतुरः
(D) क्रूरः

Click to show/hide

Answer – ( A )

66. साधोः हृदये कस्य अङ्कुरः समुत्पन्नः ?
(A) क्रोधस्य
(B) कामस्य
(C) अहंकारस्य
(D) मोहस्य

Click to show/hide

Answer – ( C )

67. साधुः कस्य द्वारि उच्चस्वरेण अवोचत् ?
(A) भिक्षां देहि
(B) गृहस्य
(C) ग्रामस्य
(D) गृहस्थस्य

Click to show/hide

Answer – ( D )

68. ‘अहं स्व तपसः प्रभावेण पुत्रं दास्यामि’ इति कः अवदत्?
(A) सुशीला
(B) गृहस्वामिनी
(C) साधुः
(D) पुत्रः

Click to show/hide

Answer – ( C )

69. ‘सा कार्य करोति’ अस्य कर्मवाच्य रूपं भविष्यति
(A) तेन कार्य क्रियते।
(B) तया कार्य कार्यते।
(C) तेन कार्य कार्यते।
(D) तया कार्य क्रियते।

Click to show/hide

Answer – ( D )

70. ‘यतश्च निर्धारणे’ सूत्रेण विभक्तिः भवति
(A) पंचमी – षष्ठी
(B) षष्ठी – सप्तमी
(C) चतुर्थी – पंचमी
(D) चतुर्थी – षष्ठी

Click to show/hide

Answer – ( B )

71. पञ्चमवेद कथ्यते
(A) रामायणम्
(B) सिद्धान्त कौमुदी
(C) महाभारतम्
(D) ज्योतिष

Click to show/hide

Answer – ( C )

72. ‘मुद्राराक्षस’ ग्रन्थस्य विधा अस्ति
(A) काव्यम्
(B) नाटकम्
(C) प्रकरणम्
(D) आख्यायिका

Click to show/hide

Answer – ( B )

73. वेदस्य मुखं कथ्यते
(A) व्याकरणम्
(B) ज्योतिष
(C) निरुक्तम्
(D) छन्दः

Click to show/hide

Answer – ( A )

74. गुण संज्ञा भवति
(A) ए ऐ ओ
(B) अ ए ओ
(C) अ उ ओ
(D) आ ऐ औ

Click to show/hide

Answer – ( B )

75. प्रकृतिभावविधायकं सूत्रम् अस्ति
(A) एङ्पदान्तादति
(B) प्लुतप्रगृह्या अचि नित्यम्
(C) ईदू देद् द्विवचनं प्रगृह्यम्
(D) अदसो मात्

Click to show/hide

Answer – ( B )

WhatsApp Group Join Now
Telegram Group Join Now

Pages: 1 2

Leave A Comment For Any Doubt And Question :-

Leave a Reply

Your email address will not be published. Required fields are marked *